Original

न युक्तमिति तं प्राह भगवान्भार्गवस्तदा ।सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः ॥ १८ ॥

Segmented

न युक्तम् इति तम् प्राह भगवान् भार्गवस् तदा सुत-अर्थम् स्थापिता हि आपः तपसा च एव संभृताः

Analysis

Word Lemma Parse
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
भार्गवस् भार्गव pos=n,g=m,c=1,n=s
तदा तदा pos=i
सुत सुत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्थापिता स्थापय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
आपः अप् pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
संभृताः सम्भृ pos=va,g=m,c=1,n=p,f=part