Original

कस्य कर्मेदमिति च पर्यपृच्छन्समागताः ।युवनाश्वो मयेत्येव सत्यं समभिपद्यत ॥ १७ ॥

Segmented

कस्य कर्म इदम् इति च पर्यपृच्छन् समागताः युवनाश्वो मया इति एव सत्यम् समभिपद्यत

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
पर्यपृच्छन् परिप्रच्छ् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
युवनाश्वो युवनाश्व pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
एव एव pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
समभिपद्यत समभिपद् pos=v,p=3,n=s,l=lan