Original

ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः ।निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥ १६ ॥

Segmented

ततस् ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः निस्तोयम् तम् च कलशम् ददृशुः सर्व एव ते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रत्यबुध्यन्त प्रतिबुध् pos=v,p=3,n=p,l=lan
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सनराधिपाः सनराधिप pos=a,g=m,c=1,n=p
निस्तोयम् निस्तोय pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
कलशम् कलश pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p