Original

स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ।निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥ १५ ॥

Segmented

स पीत्वा शीतलम् तोयम् पिपासा-आर्तः महीपतिः निर्वाणम् अगमद् धीमान् सु सुखी च अभवत् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पीत्वा पा pos=vi
शीतलम् शीतल pos=a,g=n,c=2,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
पिपासा पिपासा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
निर्वाणम् निर्वाण pos=n,g=n,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
धीमान् धीमत् pos=a,g=m,c=1,n=s
सु सु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i