Original

ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः ।अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥ १४ ॥

Segmented

ततस् तम् कलशम् दृष्ट्वा जल-पूर्णम् स पार्थिवः अभ्यद्रवत वेगेन पीत्वा च अम्भः व्यवासृजत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
कलशम् कलश pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
जल जल pos=n,comp=y
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
पीत्वा पा pos=vi
pos=i
अम्भः अम्भस् pos=n,g=n,c=2,n=s
व्यवासृजत् व्यवसृज् pos=v,p=3,n=s,l=lan