Original

तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा ।नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् ॥ १३ ॥

Segmented

तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस् तदा न अश्रौषीत् कश्चन तदा शकुनेः इव वाशितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
श्रान्तस्य श्रम् pos=va,g=m,c=6,n=s,f=part
शुष्केण शुष्क pos=a,g=m,c=3,n=s
कण्ठेन कण्ठ pos=n,g=m,c=3,n=s
क्रोशतस् क्रुश् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
pos=i
अश्रौषीत् श्रु pos=v,p=3,n=s,l=lun
कश्चन कश्चन pos=n,g=m,c=1,n=s
तदा तदा pos=i
शकुनेः शकुनि pos=n,g=m,c=6,n=s
इव इव pos=i
वाशितम् वाशित pos=n,g=n,c=2,n=s