Original

शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः ।तं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत ॥ १२ ॥

Segmented

शुष्क-कण्ठः पिपासा-आर्तः पानीय-अर्थी भृशम् नृपः तम् प्रविश्य आश्रमम् श्रान्तः पानीयम् सो ऽभ्ययाचत

Analysis

Word Lemma Parse
शुष्क शुष्क pos=a,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
पिपासा पिपासा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
पानीय पानीय pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
नृपः नृप pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
पानीयम् पा pos=va,g=n,c=2,n=s,f=krtya
सो तद् pos=n,g=m,c=1,n=s
ऽभ्ययाचत अभियाच् pos=v,p=3,n=s,l=lan