Original

तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ।रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् ॥ ११ ॥

Segmented

तम् न्यस्य वेद्याम् कलशम् सुषुपुस् ते महा-ऋषयः रात्रिजागरण-श्रान्ताः सौद्युम्निः समतीत्य तान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
न्यस्य न्यस् pos=vi
वेद्याम् वेदि pos=n,g=f,c=7,n=s
कलशम् कलश pos=n,g=m,c=2,n=s
सुषुपुस् स्वप् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
रात्रिजागरण रात्रिजागरण pos=n,comp=y
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
सौद्युम्निः सौद्युम्नि pos=n,g=m,c=1,n=s
समतीत्य समती pos=vi
तान् तद् pos=n,g=m,c=2,n=p