Original

संभृतो मन्त्रपूतेन वारिणा कलशो महान् ।तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ।यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ॥ १० ॥

Segmented

संभृतो मन्त्र-पूतेन वारिणा कलशो महान् तत्र अतिष्ठत राज-इन्द्र पूर्वम् एव समाहितः यत् प्राश्य प्रसवेत् तस्य पत्नी शक्र-समम् सुतम्

Analysis

Word Lemma Parse
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
पूतेन पू pos=va,g=n,c=3,n=s,f=part
वारिणा वारि pos=n,g=n,c=3,n=s
कलशो कलश pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अतिष्ठत स्था pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=2,n=s
प्राश्य प्राश् pos=vi
प्रसवेत् प्रसू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
शक्र शक्र pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s