Original

युधिष्ठिर उवाच ।मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः ।कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ।कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः ॥ १ ॥

Segmented

युधिष्ठिर उवाच मान्धाता राज-शार्दूलः त्रिषु लोकेषु विश्रुतः कथम् जातो महा-ब्रह्मन् यौवनाश्वो नृप-उत्तमः कथम् च एताम् पराम् काष्ठाम् प्राप्तवान् अमित-द्युतिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यौवनाश्वो यौवनाश्व pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s