Original

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ।स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम् ॥ ७ ॥

Segmented

एवम् उक्तस्य शक्रेण च्यवनस्य महात्मनः स मन्युः व्यगमत् शीघ्रम् मुमोच च पुरंदरम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
शक्रेण शक्र pos=n,g=m,c=3,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
व्यगमत् विगम् pos=v,p=3,n=s,l=lun
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
pos=i
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s