Original

सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ।अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ।तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि ॥ ६ ॥

Segmented

सुकन्यायाः पितुः च अस्य लोके कीर्तिः प्रथेद् इति अतो मया एतत् विहितम् तव वीर्य-प्रकाशनम् तस्मात् प्रसादम् कुरु मे भवतु एतत् यथा इच्छसि

Analysis

Word Lemma Parse
सुकन्यायाः सुकन्या pos=n,g=f,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
प्रथेद् प्रथ् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अतो अतस् pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वीर्य वीर्य pos=n,comp=y
प्रकाशनम् प्रकाशन pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat