Original

सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया ।भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ॥ ५ ॥

Segmented

सोम-अर्हौ अश्विनौ एतौ यथा एव अद्य कृतौ त्वया भूय एव तु ते वीर्यम् प्रकाशेद् इति भार्गव

Analysis

Word Lemma Parse
सोम सोम pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
यथा यथा pos=i
एव एव pos=i
अद्य अद्य pos=i
कृतौ कृ pos=va,g=m,c=1,n=d,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
भूय भूयस् pos=a,g=n,c=1,n=s
एव एव pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
प्रकाशेद् प्रकाश् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s