Original

न ते मिथ्या समारम्भो भवत्वेष परो विधिः ।जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ ४ ॥

Segmented

न ते मिथ्या समारम्भो भवतु एष परो विधिः जानामि च अहम् विप्र-ऋषे न मिथ्या त्वम् करिष्यसि

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मिथ्या मिथ्या pos=i
समारम्भो समारम्भ pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
pos=i
मिथ्या मिथ्या pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt