Original

सोमार्हावश्विनावेतावद्य प्रभृति भार्गव ।भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते ॥ ३ ॥

Segmented

सोम-अर्हौ अश्विनौ एतौ अद्य प्रभृति भार्गव भविष्यतः सत्यम् एतद् वचो ब्रह्मन् ब्रवीमि ते

Analysis

Word Lemma Parse
सोम सोम pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s
भविष्यतः भू pos=v,p=3,n=d,l=lrt
सत्यम् सत्य pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s