Original

अत्र राजा महेष्वासो मान्धातायजत स्वयम् ।सहदेवश्च कौन्तेय सोमको ददतां वरः ॥ २३ ॥

Segmented

अत्र राजा महा-इष्वासः मान्धाता अयजत स्वयम् सहदेवः च कौन्तेय सोमको ददताम् वरः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
अयजत यज् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सोमको सोमक pos=n,g=m,c=1,n=s
ददताम् दा pos=va,g=m,c=6,n=p,f=part
वरः वर pos=n,g=m,c=1,n=s