Original

एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप ।यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः ॥ २० ॥

Segmented

एतत् प्रस्रवणम् पुण्यम् इन्द्रस्य मनुज-अधिपैः यत्र धाता विधाता च वरुणः च ऊर्ध्वम् आगताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्रस्रवणम् प्रस्रवण pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
धाता धातृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part