Original

भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः ।ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः ॥ २ ॥

Segmented

भयात् संस्तम्भय्-भुजः सृक्किणी लेलिहन् ततो ऽब्रवीद् देवराजः च्यवनम् भय-पीडितः

Analysis

Word Lemma Parse
भयात् भय pos=n,g=n,c=5,n=s
संस्तम्भय् संस्तम्भय् pos=va,comp=y,f=part
भुजः भुज pos=n,g=m,c=1,n=s
सृक्किणी लेलिह् pos=va,g=m,c=1,n=s,f=part
लेलिहन् मुहुर् pos=i
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
देवराजः देवराज pos=n,g=m,c=1,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
भय भय pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part