Original

यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन ।सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः ॥ १९ ॥

Segmented

यमौ च भीमसेनः च कृष्णा च अमित्र-कर्शनैः सर्वे च अत्र गमिष्यामः सु कृशाः सु तपस्विनः

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=1,n=d
pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
गमिष्यामः गम् pos=v,p=1,n=p,l=lrt
सु सु pos=i
कृशाः कृश pos=a,g=m,c=1,n=p
सु सु pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p