Original

इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते ।यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥ १८ ॥

Segmented

इह ते वै चरून् प्राश्नन् ऋषयः च विशाम् पते यमुना च अक्षय-स्रोतस् कृष्णः च इह तपः-रतः

Analysis

Word Lemma Parse
इह इह pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
चरून् चरु pos=n,g=m,c=2,n=p
प्राश्नन् प्राश् pos=v,p=3,n=p,l=lan
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यमुना यमुना pos=n,g=f,c=1,n=s
pos=i
अक्षय अक्षय pos=a,comp=y
स्रोतस् स्रोतस् pos=n,g=f,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
तपः तपस् pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part