Original

शंतनुश्चात्र कौन्तेय शुनकश्च नराधिप ।नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् ॥ १६ ॥

Segmented

शंतनुः च अत्र कौन्तेय शुनकः च नर-अधिपैः नर-नारायणौ च उभौ स्थानम् प्राप्ताः सनातनम्

Analysis

Word Lemma Parse
शंतनुः शंतनु pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शुनकः शुनक pos=n,g=m,c=1,n=s
pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
स्थानम् स्थान pos=n,g=n,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सनातनम् सनातन pos=a,g=n,c=2,n=s