Original

शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च ।सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥ १५ ॥

Segmented

शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च सर्वाणि अनुपरिक्रामम् यथाकामम् उपस्पृश

Analysis

Word Lemma Parse
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
पुण्याणि पुण्य pos=a,g=n,c=2,n=p
त्रीणि त्रि pos=n,g=n,c=2,n=p
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अनुपरिक्रामम् अनुपरिक्रम् pos=vi
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
उपस्पृश उपस्पृश् pos=v,p=2,n=s,l=lot