Original

आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् ।सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् ।चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर ॥ १३ ॥

Segmented

आर्चीकपर्वतः च एव निवासो वै मनीषिणाम् सदाफलः सदा स्रोतः मरुताम् स्थानम् उत्तमम् चैत्याः च एते बहु-शताः त्रिदशानाम् युधिष्ठिर

Analysis

Word Lemma Parse
आर्चीकपर्वतः आर्चीकपर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
निवासो निवास pos=n,g=m,c=1,n=s
वै वै pos=i
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
सदाफलः सदाफल pos=a,g=m,c=1,n=s
सदा सदा pos=i
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
चैत्याः चैत्य pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
शताः शत pos=n,g=m,c=1,n=p
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s