Original

एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत ।सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ।पुष्करेषु महाराज सर्वेषु च जलं स्पृश ॥ १२ ॥

Segmented

एतद् दृष्ट्वा महीपाल सिकताक्षम् च भारत सैन्धवारण्यम् आसाद्य कुल्यानाम् कुरु दर्शनम् पुष्करेषु महा-राज सर्वेषु च जलम् स्पृश

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महीपाल महीपाल pos=n,g=m,c=8,n=s
सिकताक्षम् सिकताक्ष pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
सैन्धवारण्यम् सैन्धवारण्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कुल्यानाम् कुल्या pos=n,g=f,c=6,n=p
कुरु कृ pos=v,p=2,n=s,l=lot
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
पुष्करेषु पुष्कर pos=n,g=n,c=7,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
pos=i
जलम् जल pos=n,g=n,c=2,n=s
स्पृश स्पृश् pos=v,p=2,n=s,l=lot