Original

तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते ।अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय ॥ ११ ॥

Segmented

तस्य एतत् द्विज-संघुष्टम् सरो राजन् प्रकाशते अत्र त्वम् सह सोदर्यैः पितॄन् देवांः च तर्पय

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
द्विज द्विज pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=1,n=s,f=part
सरो सरस् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सह सह pos=i
सोदर्यैः सोदर्य pos=a,g=m,c=3,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवांः देव pos=n,g=m,c=2,n=p
pos=i
तर्पय तर्पय् pos=v,p=2,n=s,l=lot