Original

लोमश उवाच ।तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ १ ॥

Segmented

लोमश उवाच तम् दृष्ट्वा घोर-वदनम् मदम् देवः शतक्रतुः आयान्तम् भक्षयिष्यन्तम् व्यात्त-आननम् इव अन्तकम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोर घोर pos=a,comp=y
वदनम् वदन pos=n,g=m,c=2,n=s
मदम् मद pos=n,g=m,c=2,n=s
देवः देव pos=n,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
भक्षयिष्यन्तम् भक्षय् pos=va,g=m,c=2,n=s,f=part
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s