Original

इन्द्र उवाच ।उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ।भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ॥ ९ ॥

Segmented

इन्द्र उवाच उभौ एतौ न सोम-अर्हौ नासत्या इति मे मतिः भिषजौ देव-पुत्राणाम् कर्मणा न एवम् अर्हतः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
pos=i
सोम सोम pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
नासत्या नासत्य pos=n,g=m,c=1,n=d
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
भिषजौ भिषज् pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
एवम् एवम् pos=i
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat