Original

अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ।तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ॥ ८ ॥

Segmented

अगृह्णात् च्यवनः सोमम् अश्विनोः देवयोस् तदा तम् इन्द्रो वारयामास गृह्यमाणम् तयोः ग्रहम्

Analysis

Word Lemma Parse
अगृह्णात् ग्रह् pos=v,p=3,n=s,l=lan
च्यवनः च्यवन pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
देवयोस् देव pos=n,g=m,c=6,n=d
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
गृह्यमाणम् ग्रह् pos=va,g=m,c=2,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
ग्रहम् ग्रह pos=n,g=m,c=2,n=s