Original

तत्रैनं च्यवनो राजन्याजयामास भार्गवः ।अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥ ७ ॥

Segmented

तत्र एनम् च्यवनो राजन् याजयामास भार्गवः अद्भुतानि च तत्र आसन् यानि तानि निबोध मे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
च्यवनो च्यवन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
याजयामास याजय् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
अद्भुतानि अद्भुत pos=n,g=n,c=1,n=p
pos=i
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
यानि यद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s