Original

प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् ।कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ६ ॥

Segmented

प्रशस्ते ऽहनि यज्ञीये सर्व-काम-समृद्धिमत् कारयामास शर्यातिः यज्ञ-आयतनम् उत्तमम्

Analysis

Word Lemma Parse
प्रशस्ते प्रशंस् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
यज्ञीये यज्ञीय pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धिमत् समृद्धिमत् pos=a,g=n,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s