Original

ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः ।च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ ५ ॥

Segmented

ततः परम-संहृष्टः शर्यातिः पृथिवीपतिः च्यवनस्य महा-राज तद् वाक्यम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम परम pos=a,comp=y
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan