Original

ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ।उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥ ३ ॥

Segmented

ऋषिणा सत्कृतस् तेन स भार्यः पृथिवीपतिः उपोपविष्टः कल्याणीः कथाः चक्रे महामनाः

Analysis

Word Lemma Parse
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
सत्कृतस् सत्कृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
उपोपविष्टः उपोपविश् pos=va,g=m,c=1,n=s,f=part
कल्याणीः कल्याण pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s