Original

स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ।महता घोररूपेण लोकाञ्शब्देन नादयन् ॥ २४ ॥

Segmented

स भक्षयिष्यन् संक्रुद्धः शतक्रतुम् उपाद्रवत् महता घोर-रूपेण लोकान् शब्देन नादयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भक्षयिष्यन् भक्षय् pos=va,g=m,c=1,n=s,f=part
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
महता महत् pos=a,g=m,c=3,n=s
घोर घोर pos=a,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
शब्देन शब्द pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part