Original

चतस्र आयता दंष्ट्रा योजनानां शतं शतम् ।इतरे त्वस्य दशना बभूवुर्दशयोजनाः ।प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ॥ २१ ॥

Segmented

चतस्र आयता दंष्ट्रा योजनानाम् शतम् शतम् इतरे तु अस्य दशना बभूवुः दश-योजनाः प्राकार-सदृश-आकाराः शूल-अग्र-सम-दर्शनाः

Analysis

Word Lemma Parse
चतस्र चतुर् pos=n,g=f,c=1,n=p
आयता आयम् pos=va,g=f,c=1,n=p,f=part
दंष्ट्रा दंष्ट्र pos=n,g=f,c=1,n=p
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
शतम् शत pos=n,g=n,c=2,n=s
इतरे इतर pos=n,g=m,c=1,n=p
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दशना दशन pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
दश दशन् pos=n,comp=y
योजनाः योजन pos=n,g=m,c=1,n=p
प्राकार प्राकार pos=n,comp=y
सदृश सदृश pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
शूल शूल pos=n,comp=y
अग्र अग्र pos=n,comp=y
सम सम pos=n,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p