Original

तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् ।हनुरेका स्थिता तस्य भूमावेका दिवं गता ॥ २० ॥

Segmented

तस्य आस्यम् अभवद् घोरम् तीक्ष्ण-अग्र-दशनम् महत् हनुः एका स्थिता तस्य भूमौ एका दिवम् गता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आस्यम् आस्य pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
अग्र अग्र pos=n,comp=y
दशनम् दशन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
हनुः हनु pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
एका एक pos=n,g=f,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part