Original

च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव ।रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥ २ ॥

Segmented

च्यवनम् च सुकन्याम् च दृष्ट्वा देव-सुतौ इव रेमे महीपः शर्यातिः कृत्स्नाम् प्राप्य महीम् इव

Analysis

Word Lemma Parse
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
pos=i
सुकन्याम् सुकन्या pos=n,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
इव इव pos=i
रेमे रम् pos=v,p=3,n=s,l=lit
महीपः महीप pos=n,g=m,c=1,n=s
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
इव इव pos=i