Original

ततः कृत्या समभवदृषेस्तस्य तपोबलात् ।मदो नाम महावीर्यो बृहत्कायो महासुरः ।शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ॥ १९ ॥

Segmented

ततः कृत्या समभवद् ऋषेस् तस्य तपः-बलात् मदो नाम महा-वीर्यः बृहत्-कायः महा-असुरः शरीरम् यस्य निर्देष्टुम् अशक्यम् तु सुर-असुरैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत्या कृत्या pos=n,g=f,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
ऋषेस् ऋषि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
मदो मद pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
निर्देष्टुम् निर्दिश् pos=vi
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
तु तु pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p