Original

संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् ।कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥ १८ ॥

Segmented

संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतो ऽनलम् कृत्य-अर्थी सु महा-तेजाः देवम् हिंसितुम् उद्यतः

Analysis

Word Lemma Parse
संस्तम्भयित्वा संस्तम्भय् pos=vi
च्यवनो च्यवन pos=n,g=m,c=1,n=s
जुहुवे हु pos=v,p=3,n=s,l=lit
मन्त्रतो मन्त्रतस् pos=i
ऽनलम् अनल pos=n,g=m,c=2,n=s
कृत्य कृत्य pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
हिंसितुम् हिंस् pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part