Original

ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः ।तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥ १७ ॥

Segmented

ततो ऽस्मै प्राहरद् वज्रम् घोर-रूपम् शचीपतिः तस्य प्रहरतो बाहुम् स्तम्भयामास भार्गवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्मै इदम् pos=n,g=m,c=4,n=s
प्राहरद् प्रहृ pos=v,p=3,n=s,l=lan
वज्रम् वज्र pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रहरतो प्रहृ pos=va,g=m,c=6,n=s,f=part
बाहुम् बाहु pos=n,g=m,c=2,n=s
स्तम्भयामास स्तम्भय् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s