Original

एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः ।जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥ १६ ॥

Segmented

एवम् उक्तः स्मयन्न् इन्द्रम् अभिवीक्ष्य स भार्गवः जग्राह विधिवत् सोमम् अश्विभ्याम् उत्तमम् ग्रहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
अश्विभ्याम् अश्विन् pos=n,g=m,c=4,n=d
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
ग्रहम् ग्रह pos=n,g=m,c=2,n=s