Original

ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा ।समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ १४ ॥

Segmented

ग्रहीष्यन्तम् तु तम् सोमम् अश्विनोः उत्तमम् तदा समीक्ष्य बलभिद् देव इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ग्रहीष्यन्तम् ग्रह् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
तदा तदा pos=i
समीक्ष्य समीक्ष् pos=vi
बलभिद् बलभिद् pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan