Original

लोमश उवाच ।एतदेव यदा वाक्यमाम्रेडयति वासवः ।अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥ १३ ॥

Segmented

लोमश उवाच एतद् एव यदा वाक्यम् आम्रेडयति वासवः अनादृत्य ततः शक्रम् ग्रहम् जग्राह भार्गवः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
यदा यदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आम्रेडयति आम्रेडय् pos=v,p=3,n=s,l=lat
वासवः वासव pos=n,g=m,c=1,n=s
अनादृत्य अनादृत्य pos=i
ततः ततस् pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s