Original

इन्द्र उवाच ।चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ।लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥ १२ ॥

Segmented

इन्द्र उवाच चिकित्सकौ कर्मकरौ काम-रूप-समन्वितौ लोके चरन्तौ मर्त्यानाम् कथम् सोमम् इह अर्हतः

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चिकित्सकौ चिकित्सक pos=n,g=m,c=1,n=d
कर्मकरौ कर्मकर pos=n,g=m,c=1,n=d
काम काम pos=n,comp=y
रूप रूप pos=n,comp=y
समन्वितौ समन्वित pos=a,g=m,c=1,n=d
लोके लोक pos=n,g=m,c=7,n=s
चरन्तौ चर् pos=va,g=m,c=1,n=d,f=part
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
सोमम् सोम pos=n,g=m,c=2,n=s
इह इह pos=i
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat