Original

ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् ।अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥ ११ ॥

Segmented

ऋते त्वाम् विबुधान् च अन्यान् कथम् वै न अर्हतः सवम् अश्विनौ अपि देवेन्द्र देवौ विद्धि पुरंदर

Analysis

Word Lemma Parse
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
विबुधान् विबुध pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
वै वै pos=i
pos=i
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat
सवम् सव pos=n,g=m,c=2,n=s
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
अपि अपि pos=i
देवेन्द्र देवेन्द्र pos=n,g=m,c=8,n=s
देवौ देव pos=n,g=m,c=2,n=d
विद्धि विद् pos=v,p=2,n=s,l=lot
पुरंदर पुरंदर pos=n,g=m,c=8,n=s