Original

च्यवन उवाच ।मावमंस्था महात्मानौ रूपद्रविणवत्तरौ ।यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ॥ १० ॥

Segmented

च्यवन उवाच मा अवमंस्थाः महात्मानौ रूप-द्रविणवत्तरौ यौ चक्रतुः माम् मघवन् वृन्दारकम् इव अजरम्

Analysis

Word Lemma Parse
च्यवन च्यवन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
महात्मानौ महात्मन् pos=a,g=m,c=2,n=d
रूप रूप pos=n,comp=y
द्रविणवत्तरौ द्रविणवत्तर pos=a,g=m,c=2,n=d
यौ यद् pos=n,g=m,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
माम् मद् pos=n,g=,c=2,n=s
मघवन् मघवन् pos=n,g=m,c=8,n=s
वृन्दारकम् वृन्दारक pos=a,g=m,c=2,n=s
इव इव pos=i
अजरम् अजर pos=a,g=m,c=2,n=s