Original

लोमश उवाच ।ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् ।संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥ १ ॥

Segmented

लोमश उवाच ततः श्रुत्वा तु शर्यातिः वयःस्थम् च्यवनम् कृतम् संहृष्टः सेनया सार्धम् उपायाद् भार्गव-आश्रमम्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
तु तु pos=i
शर्यातिः शर्याति pos=n,g=m,c=1,n=s
वयःस्थम् वयःस्थ pos=n,g=m,c=2,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
उपायाद् उपया pos=v,p=3,n=s,l=lan
भार्गव भार्गव pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s