Original

भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा ।न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि ॥ ६ ॥

Segmented

भ्राजसे वन-मध्ये त्वम् विद्युत् सौदामिनी यथा न देवेषु अपि तुल्याम् हि त्वया पश्याव भामिनि

Analysis

Word Lemma Parse
भ्राजसे भ्राज् pos=v,p=2,n=s,l=lat
वन वन pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विद्युत् विद्युत् pos=n,g=f,c=1,n=s
सौदामिनी सौदामिनी pos=n,g=f,c=1,n=s
यथा यथा pos=i
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
अपि अपि pos=i
तुल्याम् तुल्य pos=a,g=f,c=2,n=s
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
पश्याव पश् pos=v,p=1,n=d,l=lot
भामिनि भामिनी pos=n,g=f,c=8,n=s