Original

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु ।कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने ॥ ५ ॥

Segmented

अथ अश्विनौ प्रहस्य एताम् अब्रूताम् पुनः एव तु कथम् त्वम् असि कल्याणि पित्रा दत्ता गताध्वने

Analysis

Word Lemma Parse
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
प्रहस्य प्रहस् pos=vi
एताम् एतद् pos=n,g=f,c=2,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
पुनः पुनर् pos=i
एव एव pos=i
तु तु pos=i
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
गताध्वने गताध्वन् pos=a,g=m,c=4,n=s