Original

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ।शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् ॥ ४ ॥

Segmented

ततः सुकन्या संवीता तौ उवाच सुर-उत्तमौ शर्याति-तनयाम् वित्तम् भार्याम् च च्यवनस्य माम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुकन्या सुकन्या pos=n,g=f,c=1,n=s
संवीता संव्ये pos=va,g=f,c=1,n=s,f=part
तौ तद् pos=n,g=m,c=2,n=d
उवाच वच् pos=v,p=3,n=s,l=lit
सुर सुर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
शर्याति शर्याति pos=n,comp=y
तनयाम् तनया pos=n,g=f,c=2,n=s
वित्तम् विद् pos=v,p=2,n=d,l=lot
भार्याम् भार्या pos=n,g=f,c=2,n=s
pos=i
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s