Original

कस्य त्वमसि वामोरु किं वने वै करोषि च ।इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने ॥ ३ ॥

Segmented

कस्य त्वम् असि वामोरु किम् वने वै करोषि च इच्छाव भद्रे ज्ञातुम् त्वाम् तत् त्वम् आख्याहि शोभने

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
वामोरु वामोरू pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वै वै pos=i
करोषि कृ pos=v,p=2,n=s,l=lat
pos=i
इच्छाव इष् pos=v,p=1,n=d,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
ज्ञातुम् ज्ञा pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s